#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अण्ठ्य (Samskrit Shabdroop - अण्ठ्य)

अण्ठ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अण्ठ्यः

अण्ठ्यौ

अण्ठ्याः

द्वितीया

अण्ठ्यम्

अण्ठ्यौ

अण्ठ्यान्

तृतीया

अण्ठ्येन

अण्ठ्याभ्याम्

अण्ठ्यैः

चतुर्थी

अण्ठ्याय

अण्ठ्याभ्याम्

अण्ठ्येभ्यः

पञ्चमी

अण्ठ्यात् / अण्ठ्याद्

अण्ठ्याभ्याम्

अण्ठ्येभ्यः

षष्ठी

अण्ठ्यस्य

अण्ठ्ययोः

अण्ठ्यानाम्

सप्तमी

अण्ठ्ये

अण्ठ्ययोः

अण्ठ्येषु

सम्बोधनम्

हे अण्ठ्य!

हे अण्ठ्यौ!

हे अण्ठ्याः!