#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अण्ठितव्य (Samskrit Shabdroop - अण्ठितव्य)

अण्ठितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अण्ठितव्यः

अण्ठितव्यौ

अण्ठितव्याः

द्वितीया

अण्ठितव्यम्

अण्ठितव्यौ

अण्ठितव्यान्

तृतीया

अण्ठितव्येन

अण्ठितव्याभ्याम्

अण्ठितव्यैः

चतुर्थी

अण्ठितव्याय

अण्ठितव्याभ्याम्

अण्ठितव्येभ्यः

पञ्चमी

अण्ठितव्यात् / अण्ठितव्याद्

अण्ठितव्याभ्याम्

अण्ठितव्येभ्यः

षष्ठी

अण्ठितव्यस्य

अण्ठितव्ययोः

अण्ठितव्यानाम्

सप्तमी

अण्ठितव्ये

अण्ठितव्ययोः

अण्ठितव्येषु

सम्बोधनम्

हे अण्ठितव्य!

हे अण्ठितव्यौ!

हे अण्ठितव्याः!