Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अण्ठितव्य (Samskrit Shabdroop - अण्ठितव्य)

अण्ठितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअण्ठितव्यःअण्ठितव्यौअण्ठितव्याः
द्वितीया (to)अण्ठितव्यम्अण्ठितव्यौअण्ठितव्यान्
तृतीया (by/with/through)अण्ठितव्येनअण्ठितव्याभ्याम्अण्ठितव्यैः
चतुर्थी (to/for)अण्ठितव्यायअण्ठितव्याभ्याम्अण्ठितव्येभ्यः
पञ्चमी (from)अण्ठितव्यात् / अण्ठितव्याद्अण्ठितव्याभ्याम्अण्ठितव्येभ्यः
षष्ठी (of/'s)अण्ठितव्यस्यअण्ठितव्ययोःअण्ठितव्यानाम्
सप्तमी (in/on/at/among)अण्ठितव्येअण्ठितव्ययोःअण्ठितव्येषु
सम्बोधनम् (O!)हे अण्ठितव्य!हे अण्ठितव्यौ!हे अण्ठितव्याः!