Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अण्ठित (Samskrit Shabdroop - अण्ठित)

अण्ठित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअण्ठितःअण्ठितौअण्ठिताः
द्वितीया (to)अण्ठितम्अण्ठितौअण्ठितान्
तृतीया (by/with/through)अण्ठितेनअण्ठिताभ्याम्अण्ठितैः
चतुर्थी (to/for)अण्ठितायअण्ठिताभ्याम्अण्ठितेभ्यः
पञ्चमी (from)अण्ठितात् / अण्ठिताद्अण्ठिताभ्याम्अण्ठितेभ्यः
षष्ठी (of/'s)अण्ठितस्यअण्ठितयोःअण्ठितानाम्
सप्तमी (in/on/at/among)अण्ठितेअण्ठितयोःअण्ठितेषु
सम्बोधनम् (O!)हे अण्ठित!हे अण्ठितौ!हे अण्ठिताः!