#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अण्ठमान (Samskrit Shabdroop - अण्ठमान)

अण्ठमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अण्ठमानः

अण्ठमानौ

अण्ठमानाः

द्वितीया

अण्ठमानम्

अण्ठमानौ

अण्ठमानान्

तृतीया

अण्ठमानेन

अण्ठमानाभ्याम्

अण्ठमानैः

चतुर्थी

अण्ठमानाय

अण्ठमानाभ्याम्

अण्ठमानेभ्यः

पञ्चमी

अण्ठमानात् / अण्ठमानाद्

अण्ठमानाभ्याम्

अण्ठमानेभ्यः

षष्ठी

अण्ठमानस्य

अण्ठमानयोः

अण्ठमानानाम्

सप्तमी

अण्ठमाने

अण्ठमानयोः

अण्ठमानेषु

सम्बोधनम्

हे अण्ठमान!

हे अण्ठमानौ!

हे अण्ठमानाः!