Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अण्ठमान (Samskrit Shabdroop - अण्ठमान)

अण्ठमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअण्ठमानःअण्ठमानौअण्ठमानाः
द्वितीया (to)अण्ठमानम्अण्ठमानौअण्ठमानान्
तृतीया (by/with/through)अण्ठमानेनअण्ठमानाभ्याम्अण्ठमानैः
चतुर्थी (to/for)अण्ठमानायअण्ठमानाभ्याम्अण्ठमानेभ्यः
पञ्चमी (from)अण्ठमानात् / अण्ठमानाद्अण्ठमानाभ्याम्अण्ठमानेभ्यः
षष्ठी (of/'s)अण्ठमानस्यअण्ठमानयोःअण्ठमानानाम्
सप्तमी (in/on/at/among)अण्ठमानेअण्ठमानयोःअण्ठमानेषु
सम्बोधनम् (O!)हे अण्ठमान!हे अण्ठमानौ!हे अण्ठमानाः!