Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्तस्थीय (Samskrit Shabdroop - अन्तस्थीय)

अन्तस्थीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्तस्थीयःअन्तस्थीयौअन्तस्थीयाः
द्वितीया (to)अन्तस्थीयम्अन्तस्थीयौअन्तस्थीयान्
तृतीया (by/with/through)अन्तस्थीयेनअन्तस्थीयाभ्याम्अन्तस्थीयैः
चतुर्थी (to/for)अन्तस्थीयायअन्तस्थीयाभ्याम्अन्तस्थीयेभ्यः
पञ्चमी (from)अन्तस्थीयात् / अन्तस्थीयाद्अन्तस्थीयाभ्याम्अन्तस्थीयेभ्यः
षष्ठी (of/'s)अन्तस्थीयस्यअन्तस्थीययोःअन्तस्थीयानाम्
सप्तमी (in/on/at/among)अन्तस्थीयेअन्तस्थीययोःअन्तस्थीयेषु
सम्बोधनम् (O!)हे अन्तस्थीय!हे अन्तस्थीयौ!हे अन्तस्थीयाः!