Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्तर्हित (Samskrit Shabdroop - अन्तर्हित)

अन्तर्हित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्तर्हितःअन्तर्हितौअन्तर्हिताः
द्वितीया (to)अन्तर्हितम्अन्तर्हितौअन्तर्हितान्
तृतीया (by/with/through)अन्तर्हितेनअन्तर्हिताभ्याम्अन्तर्हितैः
चतुर्थी (to/for)अन्तर्हितायअन्तर्हिताभ्याम्अन्तर्हितेभ्यः
पञ्चमी (from)अन्तर्हितात् / अन्तर्हिताद्अन्तर्हिताभ्याम्अन्तर्हितेभ्यः
षष्ठी (of/'s)अन्तर्हितस्यअन्तर्हितयोःअन्तर्हितानाम्
सप्तमी (in/on/at/among)अन्तर्हितेअन्तर्हितयोःअन्तर्हितेषु
सम्बोधनम् (O!)हे अन्तर्हित!हे अन्तर्हितौ!हे अन्तर्हिताः!