पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अन्तर्हित (Samskrit Shabdroop - अन्तर्हित)

अन्तर्हित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्तर्हितःअन्तर्हितौअन्तर्हिताः
द्वितीयाअन्तर्हितम्अन्तर्हितौअन्तर्हितान्
तृतीयाअन्तर्हितेनअन्तर्हिताभ्याम्अन्तर्हितैः
चतुर्थीअन्तर्हितायअन्तर्हिताभ्याम्अन्तर्हितेभ्यः
पञ्चमीअन्तर्हितात् / अन्तर्हिताद्अन्तर्हिताभ्याम्अन्तर्हितेभ्यः
षष्ठीअन्तर्हितस्यअन्तर्हितयोःअन्तर्हितानाम्
सप्तमीअन्तर्हितेअन्तर्हितयोःअन्तर्हितेषु
सम्बोधनम्हे अन्तर्हित!हे अन्तर्हितौ!हे अन्तर्हिताः!