#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्तर्हित (Samskrit Shabdroop - अन्तर्हित)

अन्तर्हित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्तर्हितः

अन्तर्हितौ

अन्तर्हिताः

द्वितीया

अन्तर्हितम्

अन्तर्हितौ

अन्तर्हितान्

तृतीया

अन्तर्हितेन

अन्तर्हिताभ्याम्

अन्तर्हितैः

चतुर्थी

अन्तर्हिताय

अन्तर्हिताभ्याम्

अन्तर्हितेभ्यः

पञ्चमी

अन्तर्हितात् / अन्तर्हिताद्

अन्तर्हिताभ्याम्

अन्तर्हितेभ्यः

षष्ठी

अन्तर्हितस्य

अन्तर्हितयोः

अन्तर्हितानाम्

सप्तमी

अन्तर्हिते

अन्तर्हितयोः

अन्तर्हितेषु

सम्बोधनम्

हे अन्तर्हित!

हे अन्तर्हितौ!

हे अन्तर्हिताः!