#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्तिक (Samskrit Shabdroop - अन्तिक)

अन्तिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्तिकः

अन्तिकौ

अन्तिकाः

द्वितीया

अन्तिकम्

अन्तिकौ

अन्तिकान्

तृतीया

अन्तिकेन

अन्तिकाभ्याम्

अन्तिकैः

चतुर्थी

अन्तिकाय

अन्तिकाभ्याम्

अन्तिकेभ्यः

पञ्चमी

अन्तिकात् / अन्तिकाद्

अन्तिकाभ्याम्

अन्तिकेभ्यः

षष्ठी

अन्तिकस्य

अन्तिकयोः

अन्तिकानाम्

सप्तमी

अन्तिके

अन्तिकयोः

अन्तिकेषु

सम्बोधनम्

हे अन्तिक!

हे अन्तिकौ!

हे अन्तिकाः!