#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्तर्य (Samskrit Shabdroop - अन्तर्य)

अन्तर्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्तर्यः

अन्तर्यौ

अन्तर्याः

द्वितीया

अन्तर्यम्

अन्तर्यौ

अन्तर्यान्

तृतीया

अन्तर्येण

अन्तर्याभ्याम्

अन्तर्यैः

चतुर्थी

अन्तर्याय

अन्तर्याभ्याम्

अन्तर्येभ्यः

पञ्चमी

अन्तर्यात् / अन्तर्याद्

अन्तर्याभ्याम्

अन्तर्येभ्यः

षष्ठी

अन्तर्यस्य

अन्तर्ययोः

अन्तर्याणाम्

सप्तमी

अन्तर्ये

अन्तर्ययोः

अन्तर्येषु

सम्बोधनम्

हे अन्तर्य!

हे अन्तर्यौ!

हे अन्तर्याः!