Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्तक (Samskrit Shabdroop - अन्तक)

अन्तक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्तकःअन्तकौअन्तकाः
द्वितीया (to)अन्तकम्अन्तकौअन्तकान्
तृतीया (by/with/through)अन्तकेनअन्तकाभ्याम्अन्तकैः
चतुर्थी (to/for)अन्तकायअन्तकाभ्याम्अन्तकेभ्यः
पञ्चमी (from)अन्तकात् / अन्तकाद्अन्तकाभ्याम्अन्तकेभ्यः
षष्ठी (of/'s)अन्तकस्यअन्तकयोःअन्तकानाम्
सप्तमी (in/on/at/among)अन्तकेअन्तकयोःअन्तकेषु
सम्बोधनम् (O!)हे अन्तक!हे अन्तकौ!हे अन्तकाः!