#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्तकरण (Samskrit Shabdroop - अन्तकरण)

अन्तकरण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्तकरणः

अन्तकरणौ

अन्तकरणाः

द्वितीया

अन्तकरणम्

अन्तकरणौ

अन्तकरणान्

तृतीया

अन्तकरणेन

अन्तकरणाभ्याम्

अन्तकरणैः

चतुर्थी

अन्तकरणाय

अन्तकरणाभ्याम्

अन्तकरणेभ्यः

पञ्चमी

अन्तकरणात् / अन्तकरणाद्

अन्तकरणाभ्याम्

अन्तकरणेभ्यः

षष्ठी

अन्तकरणस्य

अन्तकरणयोः

अन्तकरणानाम्

सप्तमी

अन्तकरणे

अन्तकरणयोः

अन्तकरणेषु

सम्बोधनम्

हे अन्तकरण!

हे अन्तकरणौ!

हे अन्तकरणाः!