Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्तकरण (Samskrit Shabdroop - अन्तकरण)

अन्तकरण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्तकरणःअन्तकरणौअन्तकरणाः
द्वितीया (to)अन्तकरणम्अन्तकरणौअन्तकरणान्
तृतीया (by/with/through)अन्तकरणेनअन्तकरणाभ्याम्अन्तकरणैः
चतुर्थी (to/for)अन्तकरणायअन्तकरणाभ्याम्अन्तकरणेभ्यः
पञ्चमी (from)अन्तकरणात् / अन्तकरणाद्अन्तकरणाभ्याम्अन्तकरणेभ्यः
षष्ठी (of/'s)अन्तकरणस्यअन्तकरणयोःअन्तकरणानाम्
सप्तमी (in/on/at/among)अन्तकरणेअन्तकरणयोःअन्तकरणेषु
सम्बोधनम् (O!)हे अन्तकरण!हे अन्तकरणौ!हे अन्तकरणाः!