Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्त (Samskrit Shabdroop - अन्त)

अन्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्तःअन्तौअन्ताः
द्वितीया (to)अन्तम्अन्तौअन्तान्
तृतीया (by/with/through)अन्तेनअन्ताभ्याम्अन्तैः
चतुर्थी (to/for)अन्तायअन्ताभ्याम्अन्तेभ्यः
पञ्चमी (from)अन्तात् / अन्ताद्अन्ताभ्याम्अन्तेभ्यः
षष्ठी (of/'s)अन्तस्यअन्तयोःअन्तानाम्
सप्तमी (in/on/at/among)अन्तेअन्तयोःअन्तेषु
सम्बोधनम् (O!)हे अन्त!हे अन्तौ!हे अन्ताः!