संस्कृत शब्दरूप - अन्ग्य (Samskrit Shabdroop - अन्ग्य)
अन्ग्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अन्ग्यः | अन्ग्यौ | अन्ग्याः |
द्वितीया (to) | अन्ग्यम् | अन्ग्यौ | अन्ग्यान् |
तृतीया (by/with/through) | अन्ग्येन | अन्ग्याभ्याम् | अन्ग्यैः |
चतुर्थी (to/for) | अन्ग्याय | अन्ग्याभ्याम् | अन्ग्येभ्यः |
पञ्चमी (from) | अन्ग्यात् / अन्ग्याद् | अन्ग्याभ्याम् | अन्ग्येभ्यः |
षष्ठी (of/'s) | अन्ग्यस्य | अन्ग्ययोः | अन्ग्यानाम् |
सप्तमी (in/on/at/among) | अन्ग्ये | अन्ग्ययोः | अन्ग्येषु |
सम्बोधनम् (O!) | हे अन्ग्य! | हे अन्ग्यौ! | हे अन्ग्याः! |