Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्ग्य (Samskrit Shabdroop - अन्ग्य)

अन्ग्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्ग्यःअन्ग्यौअन्ग्याः
द्वितीया (to)अन्ग्यम्अन्ग्यौअन्ग्यान्
तृतीया (by/with/through)अन्ग्येनअन्ग्याभ्याम्अन्ग्यैः
चतुर्थी (to/for)अन्ग्यायअन्ग्याभ्याम्अन्ग्येभ्यः
पञ्चमी (from)अन्ग्यात् / अन्ग्याद्अन्ग्याभ्याम्अन्ग्येभ्यः
षष्ठी (of/'s)अन्ग्यस्यअन्ग्ययोःअन्ग्यानाम्
सप्तमी (in/on/at/among)अन्ग्येअन्ग्ययोःअन्ग्येषु
सम्बोधनम् (O!)हे अन्ग्य!हे अन्ग्यौ!हे अन्ग्याः!