#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्ग्य (Samskrit Shabdroop - अन्ग्य)

अन्ग्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्ग्यः

अन्ग्यौ

अन्ग्याः

द्वितीया

अन्ग्यम्

अन्ग्यौ

अन्ग्यान्

तृतीया

अन्ग्येन

अन्ग्याभ्याम्

अन्ग्यैः

चतुर्थी

अन्ग्याय

अन्ग्याभ्याम्

अन्ग्येभ्यः

पञ्चमी

अन्ग्यात् / अन्ग्याद्

अन्ग्याभ्याम्

अन्ग्येभ्यः

षष्ठी

अन्ग्यस्य

अन्ग्ययोः

अन्ग्यानाम्

सप्तमी

अन्ग्ये

अन्ग्ययोः

अन्ग्येषु

सम्बोधनम्

हे अन्ग्य!

हे अन्ग्यौ!

हे अन्ग्याः!