पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अन्सित (Samskrit Shabdroop - अन्सित)

अन्सित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्सितःअन्सितौअन्सिताः
द्वितीयाअन्सितम्अन्सितौअन्सितान्
तृतीयाअन्सितेनअन्सिताभ्याम्अन्सितैः
चतुर्थीअन्सितायअन्सिताभ्याम्अन्सितेभ्यः
पञ्चमीअन्सितात् / अन्सिताद्अन्सिताभ्याम्अन्सितेभ्यः
षष्ठीअन्सितस्यअन्सितयोःअन्सितानाम्
सप्तमीअन्सितेअन्सितयोःअन्सितेषु
सम्बोधनम्हे अन्सित !हे अन्सितौ !हे अन्सिताः !