Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्सित (Samskrit Shabdroop - अन्सित)

अन्सित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्सितःअन्सितौअन्सिताः
द्वितीया (to)अन्सितम्अन्सितौअन्सितान्
तृतीया (by/with/through)अन्सितेनअन्सिताभ्याम्अन्सितैः
चतुर्थी (to/for)अन्सितायअन्सिताभ्याम्अन्सितेभ्यः
पञ्चमी (from)अन्सितात् / अन्सिताद्अन्सिताभ्याम्अन्सितेभ्यः
षष्ठी (of/'s)अन्सितस्यअन्सितयोःअन्सितानाम्
सप्तमी (in/on/at/among)अन्सितेअन्सितयोःअन्सितेषु
सम्बोधनम् (O!)हे अन्सित !हे अन्सितौ !हे अन्सिताः !