संस्कृत शब्दरूप - अन्सयितव्य (Samskrit Shabdroop - अन्सयितव्य)
अन्सयितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अन्सयितव्यः | अन्सयितव्यौ | अन्सयितव्याः |
द्वितीया (to) | अन्सयितव्यम् | अन्सयितव्यौ | अन्सयितव्यान् |
तृतीया (by/with/through) | अन्सयितव्येन | अन्सयितव्याभ्याम् | अन्सयितव्यैः |
चतुर्थी (to/for) | अन्सयितव्याय | अन्सयितव्याभ्याम् | अन्सयितव्येभ्यः |
पञ्चमी (from) | अन्सयितव्यात् / अन्सयितव्याद् | अन्सयितव्याभ्याम् | अन्सयितव्येभ्यः |
षष्ठी (of/'s) | अन्सयितव्यस्य | अन्सयितव्ययोः | अन्सयितव्यानाम् |
सप्तमी (in/on/at/among) | अन्सयितव्ये | अन्सयितव्ययोः | अन्सयितव्येषु |
सम्बोधनम् (O!) | हे अन्सयितव्य ! | हे अन्सयितव्यौ ! | हे अन्सयितव्याः ! |