Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्सयितव्य (Samskrit Shabdroop - अन्सयितव्य)

अन्सयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्सयितव्यःअन्सयितव्यौअन्सयितव्याः
द्वितीया (to)अन्सयितव्यम्अन्सयितव्यौअन्सयितव्यान्
तृतीया (by/with/through)अन्सयितव्येनअन्सयितव्याभ्याम्अन्सयितव्यैः
चतुर्थी (to/for)अन्सयितव्यायअन्सयितव्याभ्याम्अन्सयितव्येभ्यः
पञ्चमी (from)अन्सयितव्यात् / अन्सयितव्याद्अन्सयितव्याभ्याम्अन्सयितव्येभ्यः
षष्ठी (of/'s)अन्सयितव्यस्यअन्सयितव्ययोःअन्सयितव्यानाम्
सप्तमी (in/on/at/among)अन्सयितव्येअन्सयितव्ययोःअन्सयितव्येषु
सम्बोधनम् (O!)हे अन्सयितव्य !हे अन्सयितव्यौ !हे अन्सयितव्याः !