#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्सयितव्य (Samskrit Shabdroop - अन्सयितव्य)

अन्सयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्सयितव्यः

अन्सयितव्यौ

अन्सयितव्याः

द्वितीया

अन्सयितव्यम्

अन्सयितव्यौ

अन्सयितव्यान्

तृतीया

अन्सयितव्येन

अन्सयितव्याभ्याम्

अन्सयितव्यैः

चतुर्थी

अन्सयितव्याय

अन्सयितव्याभ्याम्

अन्सयितव्येभ्यः

पञ्चमी

अन्सयितव्यात् / अन्सयितव्याद्

अन्सयितव्याभ्याम्

अन्सयितव्येभ्यः

षष्ठी

अन्सयितव्यस्य

अन्सयितव्ययोः

अन्सयितव्यानाम्

सप्तमी

अन्सयितव्ये

अन्सयितव्ययोः

अन्सयितव्येषु

सम्बोधनम्

हे अन्सयितव्य !

हे अन्सयितव्यौ !

हे अन्सयितव्याः !