संस्कृत शब्दरूप - अन्सितव्य (Samskrit Shabdroop - अन्सितव्य)
अन्सितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अन्सितव्यः | अन्सितव्यौ | अन्सितव्याः |
द्वितीया | अन्सितव्यम् | अन्सितव्यौ | अन्सितव्यान् |
तृतीया | अन्सितव्येन | अन्सितव्याभ्याम् | अन्सितव्यैः |
चतुर्थी | अन्सितव्याय | अन्सितव्याभ्याम् | अन्सितव्येभ्यः |
पञ्चमी | अन्सितव्यात् / अन्सितव्याद् | अन्सितव्याभ्याम् | अन्सितव्येभ्यः |
षष्ठी | अन्सितव्यस्य | अन्सितव्ययोः | अन्सितव्यानाम् |
सप्तमी | अन्सितव्ये | अन्सितव्ययोः | अन्सितव्येषु |
सम्बोधनम् | हे अन्सितव्य ! | हे अन्सितव्यौ ! | हे अन्सितव्याः ! |