Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्सयमान (Samskrit Shabdroop - अन्सयमान)

अन्सयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्सयमानःअन्सयमानौअन्सयमानाः
द्वितीया (to)अन्सयमानम्अन्सयमानौअन्सयमानान्
तृतीया (by/with/through)अन्सयमानेनअन्सयमानाभ्याम्अन्सयमानैः
चतुर्थी (to/for)अन्सयमानायअन्सयमानाभ्याम्अन्सयमानेभ्यः
पञ्चमी (from)अन्सयमानात् / अन्सयमानाद्अन्सयमानाभ्याम्अन्सयमानेभ्यः
षष्ठी (of/'s)अन्सयमानस्यअन्सयमानयोःअन्सयमानानाम्
सप्तमी (in/on/at/among)अन्सयमानेअन्सयमानयोःअन्सयमानेषु
सम्बोधनम् (O!)हे अन्सयमान !हे अन्सयमानौ !हे अन्सयमानाः !