#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्सयमान (Samskrit Shabdroop - अन्सयमान)

अन्सयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्सयमानः

अन्सयमानौ

अन्सयमानाः

द्वितीया

अन्सयमानम्

अन्सयमानौ

अन्सयमानान्

तृतीया

अन्सयमानेन

अन्सयमानाभ्याम्

अन्सयमानैः

चतुर्थी

अन्सयमानाय

अन्सयमानाभ्याम्

अन्सयमानेभ्यः

पञ्चमी

अन्सयमानात् / अन्सयमानाद्

अन्सयमानाभ्याम्

अन्सयमानेभ्यः

षष्ठी

अन्सयमानस्य

अन्सयमानयोः

अन्सयमानानाम्

सप्तमी

अन्सयमाने

अन्सयमानयोः

अन्सयमानेषु

सम्बोधनम्

हे अन्सयमान !

हे अन्सयमानौ !

हे अन्सयमानाः !