#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्समान (Samskrit Shabdroop - अन्समान)

अन्समान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्समानः

अन्समानौ

अन्समानाः

द्वितीया

अन्समानम्

अन्समानौ

अन्समानान्

तृतीया

अन्समानेन

अन्समानाभ्याम्

अन्समानैः

चतुर्थी

अन्समानाय

अन्समानाभ्याम्

अन्समानेभ्यः

पञ्चमी

अन्समानात् / अन्समानाद्

अन्समानाभ्याम्

अन्समानेभ्यः

षष्ठी

अन्समानस्य

अन्समानयोः

अन्समानानाम्

सप्तमी

अन्समाने

अन्समानयोः

अन्समानेषु

सम्बोधनम्

हे अन्समान !

हे अन्समानौ !

हे अन्समानाः !