Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्समान (Samskrit Shabdroop - अन्समान)

अन्समान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्समानःअन्समानौअन्समानाः
द्वितीया (to)अन्समानम्अन्समानौअन्समानान्
तृतीया (by/with/through)अन्समानेनअन्समानाभ्याम्अन्समानैः
चतुर्थी (to/for)अन्समानायअन्समानाभ्याम्अन्समानेभ्यः
पञ्चमी (from)अन्समानात् / अन्समानाद्अन्समानाभ्याम्अन्समानेभ्यः
षष्ठी (of/'s)अन्समानस्यअन्समानयोःअन्समानानाम्
सप्तमी (in/on/at/among)अन्समानेअन्समानयोःअन्समानेषु
सम्बोधनम् (O!)हे अन्समान !हे अन्समानौ !हे अन्समानाः !