Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्सनीय (Samskrit Shabdroop - अन्सनीय)

अन्सनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्सनीयःअन्सनीयौअन्सनीयाः
द्वितीया (to)अन्सनीयम्अन्सनीयौअन्सनीयान्
तृतीया (by/with/through)अन्सनीयेनअन्सनीयाभ्याम्अन्सनीयैः
चतुर्थी (to/for)अन्सनीयायअन्सनीयाभ्याम्अन्सनीयेभ्यः
पञ्चमी (from)अन्सनीयात् / अन्सनीयाद्अन्सनीयाभ्याम्अन्सनीयेभ्यः
षष्ठी (of/'s)अन्सनीयस्यअन्सनीययोःअन्सनीयानाम्
सप्तमी (in/on/at/among)अन्सनीयेअन्सनीययोःअन्सनीयेषु
सम्बोधनम् (O!)हे अन्सनीय !हे अन्सनीयौ !हे अन्सनीयाः !