संस्कृत शब्दरूप - अन्सनीय (Samskrit Shabdroop - अन्सनीय)
अन्सनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अन्सनीयः | अन्सनीयौ | अन्सनीयाः |
द्वितीया (to) | अन्सनीयम् | अन्सनीयौ | अन्सनीयान् |
तृतीया (by/with/through) | अन्सनीयेन | अन्सनीयाभ्याम् | अन्सनीयैः |
चतुर्थी (to/for) | अन्सनीयाय | अन्सनीयाभ्याम् | अन्सनीयेभ्यः |
पञ्चमी (from) | अन्सनीयात् / अन्सनीयाद् | अन्सनीयाभ्याम् | अन्सनीयेभ्यः |
षष्ठी (of/'s) | अन्सनीयस्य | अन्सनीययोः | अन्सनीयानाम् |
सप्तमी (in/on/at/among) | अन्सनीये | अन्सनीययोः | अन्सनीयेषु |
सम्बोधनम् (O!) | हे अन्सनीय ! | हे अन्सनीयौ ! | हे अन्सनीयाः ! |