#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्सक (Samskrit Shabdroop - अन्सक)

अन्सक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्सकः

अन्सकौ

अन्सकाः

द्वितीया

अन्सकम्

अन्सकौ

अन्सकान्

तृतीया

अन्सकेन

अन्सकाभ्याम्

अन्सकैः

चतुर्थी

अन्सकाय

अन्सकाभ्याम्

अन्सकेभ्यः

पञ्चमी

अन्सकात् / अन्सकाद्

अन्सकाभ्याम्

अन्सकेभ्यः

षष्ठी

अन्सकस्य

अन्सकयोः

अन्सकानाम्

सप्तमी

अन्सके

अन्सकयोः

अन्सकेषु

सम्बोधनम्

हे अन्सक !

हे अन्सकौ !

हे अन्सकाः !