Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्सक (Samskrit Shabdroop - अन्सक)

अन्सक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्सकःअन्सकौअन्सकाः
द्वितीया (to)अन्सकम्अन्सकौअन्सकान्
तृतीया (by/with/through)अन्सकेनअन्सकाभ्याम्अन्सकैः
चतुर्थी (to/for)अन्सकायअन्सकाभ्याम्अन्सकेभ्यः
पञ्चमी (from)अन्सकात् / अन्सकाद्अन्सकाभ्याम्अन्सकेभ्यः
षष्ठी (of/'s)अन्सकस्यअन्सकयोःअन्सकानाम्
सप्तमी (in/on/at/among)अन्सकेअन्सकयोःअन्सकेषु
सम्बोधनम् (O!)हे अन्सक !हे अन्सकौ !हे अन्सकाः !