Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्नप्राश (Samskrit Shabdroop - अन्नप्राश)

अन्नप्राश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्नप्राशःअन्नप्राशौअन्नप्राशाः
द्वितीया (to)अन्नप्राशम्अन्नप्राशौअन्नप्राशान्
तृतीया (by/with/through)अन्नप्राशेनअन्नप्राशाभ्याम्अन्नप्राशैः
चतुर्थी (to/for)अन्नप्राशायअन्नप्राशाभ्याम्अन्नप्राशेभ्यः
पञ्चमी (from)अन्नप्राशात् / अन्नप्राशाद्अन्नप्राशाभ्याम्अन्नप्राशेभ्यः
षष्ठी (of/'s)अन्नप्राशस्यअन्नप्राशयोःअन्नप्राशानाम्
सप्तमी (in/on/at/among)अन्नप्राशेअन्नप्राशयोःअन्नप्राशेषु
सम्बोधनम् (O!)हे अन्नप्राश !हे अन्नप्राशौ !हे अन्नप्राशाः !