Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्ध्य (Samskrit Shabdroop - अन्ध्य)

अन्ध्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्ध्यःअन्ध्यौअन्ध्याः
द्वितीया (to)अन्ध्यम्अन्ध्यौअन्ध्यान्
तृतीया (by/with/through)अन्ध्येनअन्ध्याभ्याम्अन्ध्यैः
चतुर्थी (to/for)अन्ध्यायअन्ध्याभ्याम्अन्ध्येभ्यः
पञ्चमी (from)अन्ध्यात् / अन्ध्याद्अन्ध्याभ्याम्अन्ध्येभ्यः
षष्ठी (of/'s)अन्ध्यस्यअन्ध्ययोःअन्ध्यानाम्
सप्तमी (in/on/at/among)अन्ध्येअन्ध्ययोःअन्ध्येषु
सम्बोधनम् (O!)हे अन्ध्य !हे अन्ध्यौ !हे अन्ध्याः !