#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्नमय (Samskrit Shabdroop - अन्नमय)

अन्नमय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्नमयः

अन्नमयौ

अन्नमयाः

द्वितीया

अन्नमयम्

अन्नमयौ

अन्नमयान्

तृतीया

अन्नमयेन

अन्नमयाभ्याम्

अन्नमयैः

चतुर्थी

अन्नमयाय

अन्नमयाभ्याम्

अन्नमयेभ्यः

पञ्चमी

अन्नमयात् / अन्नमयाद्

अन्नमयाभ्याम्

अन्नमयेभ्यः

षष्ठी

अन्नमयस्य

अन्नमययोः

अन्नमयानाम्

सप्तमी

अन्नमये

अन्नमययोः

अन्नमयेषु

सम्बोधनम्

हे अन्नमय !

हे अन्नमयौ !

हे अन्नमयाः !