Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्नमय (Samskrit Shabdroop - अन्नमय)

अन्नमय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्नमयःअन्नमयौअन्नमयाः
द्वितीया (to)अन्नमयम्अन्नमयौअन्नमयान्
तृतीया (by/with/through)अन्नमयेनअन्नमयाभ्याम्अन्नमयैः
चतुर्थी (to/for)अन्नमयायअन्नमयाभ्याम्अन्नमयेभ्यः
पञ्चमी (from)अन्नमयात् / अन्नमयाद्अन्नमयाभ्याम्अन्नमयेभ्यः
षष्ठी (of/'s)अन्नमयस्यअन्नमययोःअन्नमयानाम्
सप्तमी (in/on/at/among)अन्नमयेअन्नमययोःअन्नमयेषु
सम्बोधनम् (O!)हे अन्नमय !हे अन्नमयौ !हे अन्नमयाः !