Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्न (Samskrit Shabdroop - अन्न)

अन्न

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्नःअन्नौअन्नाः
द्वितीया (to)अन्नम्अन्नौअन्नान्
तृतीया (by/with/through)अन्नेनअन्नाभ्याम्अन्नैः
चतुर्थी (to/for)अन्नायअन्नाभ्याम्अन्नेभ्यः
पञ्चमी (from)अन्नात् / अन्नाद्अन्नाभ्याम्अन्नेभ्यः
षष्ठी (of/'s)अन्नस्यअन्नयोःअन्नानाम्
सप्तमी (in/on/at/among)अन्नेअन्नयोःअन्नेषु
सम्बोधनम् (O!)हे अन्न !हे अन्नौ !हे अन्नाः !