#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अधीत (Samskrit Shabdroop - अधीत)

अधीत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अधीतः

अधीतौ

अधीताः

द्वितीया

अधीतम्

अधीतौ

अधीतान्

तृतीया

अधीतेन

अधीताभ्याम्

अधीतैः

चतुर्थी

अधीताय

अधीताभ्याम्

अधीतेभ्यः

पञ्चमी

अधीतात् / अधीताद्

अधीताभ्याम्

अधीतेभ्यः

षष्ठी

अधीतस्य

अधीतयोः

अधीतानाम्

सप्तमी

अधीते

अधीतयोः

अधीतेषु

सम्बोधनम्

हे अधीत !

हे अधीतौ !

हे अधीताः !