Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अधीत (Samskrit Shabdroop - अधीत)

अधीत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअधीतःअधीतौअधीताः
द्वितीया (to)अधीतम्अधीतौअधीतान्
तृतीया (by/with/through)अधीतेनअधीताभ्याम्अधीतैः
चतुर्थी (to/for)अधीतायअधीताभ्याम्अधीतेभ्यः
पञ्चमी (from)अधीतात् / अधीताद्अधीताभ्याम्अधीतेभ्यः
षष्ठी (of/'s)अधीतस्यअधीतयोःअधीतानाम्
सप्तमी (in/on/at/among)अधीतेअधीतयोःअधीतेषु
सम्बोधनम् (O!)हे अधीत !हे अधीतौ !हे अधीताः !