संस्कृत शब्दरूप - अन्धितव्य (Samskrit Shabdroop - अन्धितव्य)
अन्धितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अन्धितव्यः | अन्धितव्यौ | अन्धितव्याः |
द्वितीया (to) | अन्धितव्यम् | अन्धितव्यौ | अन्धितव्यान् |
तृतीया (by/with/through) | अन्धितव्येन | अन्धितव्याभ्याम् | अन्धितव्यैः |
चतुर्थी (to/for) | अन्धितव्याय | अन्धितव्याभ्याम् | अन्धितव्येभ्यः |
पञ्चमी (from) | अन्धितव्यात् / अन्धितव्याद् | अन्धितव्याभ्याम् | अन्धितव्येभ्यः |
षष्ठी (of/'s) | अन्धितव्यस्य | अन्धितव्ययोः | अन्धितव्यानाम् |
सप्तमी (in/on/at/among) | अन्धितव्ये | अन्धितव्ययोः | अन्धितव्येषु |
सम्बोधनम् (O!) | हे अन्धितव्य ! | हे अन्धितव्यौ ! | हे अन्धितव्याः ! |