#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्धितव्य (Samskrit Shabdroop - अन्धितव्य)

अन्धितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्धितव्यः

अन्धितव्यौ

अन्धितव्याः

द्वितीया

अन्धितव्यम्

अन्धितव्यौ

अन्धितव्यान्

तृतीया

अन्धितव्येन

अन्धितव्याभ्याम्

अन्धितव्यैः

चतुर्थी

अन्धितव्याय

अन्धितव्याभ्याम्

अन्धितव्येभ्यः

पञ्चमी

अन्धितव्यात् / अन्धितव्याद्

अन्धितव्याभ्याम्

अन्धितव्येभ्यः

षष्ठी

अन्धितव्यस्य

अन्धितव्ययोः

अन्धितव्यानाम्

सप्तमी

अन्धितव्ये

अन्धितव्ययोः

अन्धितव्येषु

सम्बोधनम्

हे अन्धितव्य !

हे अन्धितव्यौ !

हे अन्धितव्याः !