Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्धितव्य (Samskrit Shabdroop - अन्धितव्य)

अन्धितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्धितव्यःअन्धितव्यौअन्धितव्याः
द्वितीया (to)अन्धितव्यम्अन्धितव्यौअन्धितव्यान्
तृतीया (by/with/through)अन्धितव्येनअन्धितव्याभ्याम्अन्धितव्यैः
चतुर्थी (to/for)अन्धितव्यायअन्धितव्याभ्याम्अन्धितव्येभ्यः
पञ्चमी (from)अन्धितव्यात् / अन्धितव्याद्अन्धितव्याभ्याम्अन्धितव्येभ्यः
षष्ठी (of/'s)अन्धितव्यस्यअन्धितव्ययोःअन्धितव्यानाम्
सप्तमी (in/on/at/among)अन्धितव्येअन्धितव्ययोःअन्धितव्येषु
सम्बोधनम् (O!)हे अन्धितव्य !हे अन्धितव्यौ !हे अन्धितव्याः !