Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्कनीय (Samskrit Shabdroop - अन्कनीय)

अन्कनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्कनीयःअन्कनीयौअन्कनीयाः
द्वितीया (to)अन्कनीयम्अन्कनीयौअन्कनीयान्
तृतीया (by/with/through)अन्कनीयेनअन्कनीयाभ्याम्अन्कनीयैः
चतुर्थी (to/for)अन्कनीयायअन्कनीयाभ्याम्अन्कनीयेभ्यः
पञ्चमी (from)अन्कनीयात् / अन्कनीयाद्अन्कनीयाभ्याम्अन्कनीयेभ्यः
षष्ठी (of/'s)अन्कनीयस्यअन्कनीययोःअन्कनीयानाम्
सप्तमी (in/on/at/among)अन्कनीयेअन्कनीययोःअन्कनीयेषु
सम्बोधनम् (O!)---