Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्कमान (Samskrit Shabdroop - अन्कमान)

अन्कमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्कमानःअन्कमानौअन्कमानाः
द्वितीया (to)अन्कमानम्अन्कमानौअन्कमानान्
तृतीया (by/with/through)अन्कमानेनअन्कमानाभ्याम्अन्कमानैः
चतुर्थी (to/for)अन्कमानायअन्कमानाभ्याम्अन्कमानेभ्यः
पञ्चमी (from)अन्कमानात् / अन्कमानाद्अन्कमानाभ्याम्अन्कमानेभ्यः
षष्ठी (of/'s)अन्कमानस्यअन्कमानयोःअन्कमानानाम्
सप्तमी (in/on/at/among)अन्कमानेअन्कमानयोःअन्कमानेषु
सम्बोधनम् (O!)हे अन्कमान!हे अन्कमानौ!हे अन्कमानाः!