#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्कमान (Samskrit Shabdroop - अन्कमान)

अन्कमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्कमानः

अन्कमानौ

अन्कमानाः

द्वितीया

अन्कमानम्

अन्कमानौ

अन्कमानान्

तृतीया

अन्कमानेन

अन्कमानाभ्याम्

अन्कमानैः

चतुर्थी

अन्कमानाय

अन्कमानाभ्याम्

अन्कमानेभ्यः

पञ्चमी

अन्कमानात् / अन्कमानाद्

अन्कमानाभ्याम्

अन्कमानेभ्यः

षष्ठी

अन्कमानस्य

अन्कमानयोः

अन्कमानानाम्

सप्तमी

अन्कमाने

अन्कमानयोः

अन्कमानेषु

सम्बोधनम्

हे अन्कमान!

हे अन्कमानौ!

हे अन्कमानाः!