#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्कक (Samskrit Shabdroop - अन्कक)

अन्कक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्ककः

अन्ककौ

अन्ककाः

द्वितीया

अन्ककम्

अन्ककौ

अन्ककान्

तृतीया

अन्ककेन

अन्ककाभ्याम्

अन्ककैः

चतुर्थी

अन्ककाय

अन्ककाभ्याम्

अन्ककेभ्यः

पञ्चमी

अन्ककात् / अन्ककाद्

अन्ककाभ्याम्

अन्ककेभ्यः

षष्ठी

अन्ककस्य

अन्ककयोः

अन्ककानाम्

सप्तमी

अन्कके

अन्ककयोः

अन्ककेषु

सम्बोधनम्

हे अन्कक!

हे अन्ककौ!

हे अन्ककाः!