#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्क (Samskrit Shabdroop - अन्क)

अन्क

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्कः

अन्कौ

अन्काः

द्वितीया

अन्कम्

अन्कौ

अन्कान्

तृतीया

अन्केन

अन्काभ्याम्

अन्कैः

चतुर्थी

अन्काय

अन्काभ्याम्

अन्केभ्यः

पञ्चमी

अन्कात् / अन्काद्

अन्काभ्याम्

अन्केभ्यः

षष्ठी

अन्कस्य

अन्कयोः

अन्कानाम्

सप्तमी

अन्के

अन्कयोः

अन्केषु

सम्बोधनम्

हे अन्क!

हे अन्कौ!

हे अन्काः!