Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्क (Samskrit Shabdroop - अन्क)

अन्क

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्कःअन्कौअन्काः
द्वितीया (to)अन्कम्अन्कौअन्कान्
तृतीया (by/with/through)अन्केनअन्काभ्याम्अन्कैः
चतुर्थी (to/for)अन्कायअन्काभ्याम्अन्केभ्यः
पञ्चमी (from)अन्कात् / अन्काद्अन्काभ्याम्अन्केभ्यः
षष्ठी (of/'s)अन्कस्यअन्कयोःअन्कानाम्
सप्तमी (in/on/at/among)अन्केअन्कयोःअन्केषु
सम्बोधनम् (O!)हे अन्क!हे अन्कौ!हे अन्काः!