संस्कृत शब्दरूप - अनेकीय (Samskrit Shabdroop - अनेकीय)
अनेकीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अनेकीयः | अनेकीयौ | अनेकीयाः |
द्वितीया (to) | अनेकीयम् | अनेकीयौ | अनेकीयान् |
तृतीया (by/with/through) | अनेकीयेन | अनेकीयाभ्याम् | अनेकीयैः |
चतुर्थी (to/for) | अनेकीयाय | अनेकीयाभ्याम् | अनेकीयेभ्यः |
पञ्चमी (from) | अनेकीयात् / अनेकीयाद् | अनेकीयाभ्याम् | अनेकीयेभ्यः |
षष्ठी (of/'s) | अनेकीयस्य | अनेकीययोः | अनेकीयानाम् |
सप्तमी (in/on/at/among) | अनेकीये | अनेकीययोः | अनेकीयेषु |
सम्बोधनम् (O!) | हे अनेकीय! | हे अनेकीयौ! | हे अनेकीयाः! |