अद्य​ शुक्रवासरः।
🕔 ०५:२५:५३
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनेकीय (Samskrit Shabdroop - अनेकीय)

अनेकीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनेकीयःअनेकीयौअनेकीयाः
द्वितीया (to)अनेकीयम्अनेकीयौअनेकीयान्
तृतीया (by/with/through)अनेकीयेनअनेकीयाभ्याम्अनेकीयैः
चतुर्थी (to/for)अनेकीयायअनेकीयाभ्याम्अनेकीयेभ्यः
पञ्चमी (from)अनेकीयात् / अनेकीयाद्अनेकीयाभ्याम्अनेकीयेभ्यः
षष्ठी (of/'s)अनेकीयस्यअनेकीययोःअनेकीयानाम्
सप्तमी (in/on/at/among)अनेकीयेअनेकीययोःअनेकीयेषु
सम्बोधनम् (O!)हे अनेकीय!हे अनेकीयौ!हे अनेकीयाः!