Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनियत (Samskrit Shabdroop - अनियत)

अनियत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनियतःअनियतौअनियताः
द्वितीया (to)अनियतम्अनियतौअनियतान्
तृतीया (by/with/through)अनियतेनअनियताभ्याम्अनियतैः
चतुर्थी (to/for)अनियतायअनियताभ्याम्अनियतेभ्यः
पञ्चमी (from)अनियतात् / अनियताद्अनियताभ्याम्अनियतेभ्यः
षष्ठी (of/'s)अनियतस्यअनियतयोःअनियतानाम्
सप्तमी (in/on/at/among)अनियतेअनियतयोःअनियतेषु
सम्बोधनम् (O!)हे अनियत!हे अनियतौ!हे अनियताः!