#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनिरुद्ध (Samskrit Shabdroop - अनिरुद्ध)

अनिरुद्ध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनिरुद्धः

अनिरुद्धौ

अनिरुद्धाः

द्वितीया

अनिरुद्धम्

अनिरुद्धौ

अनिरुद्धान्

तृतीया

अनिरुद्धेन

अनिरुद्धाभ्याम्

अनिरुद्धैः

चतुर्थी

अनिरुद्धाय

अनिरुद्धाभ्याम्

अनिरुद्धेभ्यः

पञ्चमी

अनिरुद्धात् / अनिरुद्धाद्

अनिरुद्धाभ्याम्

अनिरुद्धेभ्यः

षष्ठी

अनिरुद्धस्य

अनिरुद्धयोः

अनिरुद्धानाम्

सप्तमी

अनिरुद्धे

अनिरुद्धयोः

अनिरुद्धेषु

सम्बोधनम्

हे अनिरुद्ध!

हे अनिरुद्धौ!

हे अनिरुद्धाः!