Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनिकेतन (Samskrit Shabdroop - अनिकेतन)

अनिकेतन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनिकेतनःअनिकेतनौअनिकेतनाः
द्वितीया (to)अनिकेतनम्अनिकेतनौअनिकेतनान्
तृतीया (by/with/through)अनिकेतनेनअनिकेतनाभ्याम्अनिकेतनैः
चतुर्थी (to/for)अनिकेतनायअनिकेतनाभ्याम्अनिकेतनेभ्यः
पञ्चमी (from)अनिकेतनात् / अनिकेतनाद्अनिकेतनाभ्याम्अनिकेतनेभ्यः
षष्ठी (of/'s)अनिकेतनस्यअनिकेतनयोःअनिकेतनानाम्
सप्तमी (in/on/at/among)अनिकेतनेअनिकेतनयोःअनिकेतनेषु
सम्बोधनम् (O!)हे अनिकेतन!हे अनिकेतनौ!हे अनिकेतनाः!