Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अणितव्य (Samskrit Shabdroop - अणितव्य)

अणितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअणितव्यःअणितव्यौअणितव्याः
द्वितीया (to)अणितव्यम्अणितव्यौअणितव्यान्
तृतीया (by/with/through)अणितव्येनअणितव्याभ्याम्अणितव्यैः
चतुर्थी (to/for)अणितव्यायअणितव्याभ्याम्अणितव्येभ्यः
पञ्चमी (from)अणितव्यात् / अणितव्याद्अणितव्याभ्याम्अणितव्येभ्यः
षष्ठी (of/'s)अणितव्यस्यअणितव्ययोःअणितव्यानाम्
सप्तमी (in/on/at/among)अणितव्येअणितव्ययोःअणितव्येषु
सम्बोधनम् (O!)हे अणितव्य!हे अणितव्यौ!हे अणितव्याः!