संस्कृत शब्दरूप - अणितव्य (Samskrit Shabdroop - अणितव्य)
अणितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अणितव्यः | अणितव्यौ | अणितव्याः |
द्वितीया (to) | अणितव्यम् | अणितव्यौ | अणितव्यान् |
तृतीया (by/with/through) | अणितव्येन | अणितव्याभ्याम् | अणितव्यैः |
चतुर्थी (to/for) | अणितव्याय | अणितव्याभ्याम् | अणितव्येभ्यः |
पञ्चमी (from) | अणितव्यात् / अणितव्याद् | अणितव्याभ्याम् | अणितव्येभ्यः |
षष्ठी (of/'s) | अणितव्यस्य | अणितव्ययोः | अणितव्यानाम् |
सप्तमी (in/on/at/among) | अणितव्ये | अणितव्ययोः | अणितव्येषु |
सम्बोधनम् (O!) | हे अणितव्य! | हे अणितव्यौ! | हे अणितव्याः! |