Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अणित (Samskrit Shabdroop - अणित)

अणित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअणितःअणितौअणिताः
द्वितीया (to)अणितम्अणितौअणितान्
तृतीया (by/with/through)अणितेनअणिताभ्याम्अणितैः
चतुर्थी (to/for)अणितायअणिताभ्याम्अणितेभ्यः
पञ्चमी (from)अणितात् / अणिताद्अणिताभ्याम्अणितेभ्यः
षष्ठी (of/'s)अणितस्यअणितयोःअणितानाम्
सप्तमी (in/on/at/among)अणितेअणितयोःअणितेषु
सम्बोधनम् (O!)हे अणित!हे अणितौ!हे अणिताः!