Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अण्ठ (Samskrit Shabdroop - अण्ठ)

अण्ठ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअण्ठःअण्ठौअण्ठाः
द्वितीया (to)अण्ठम्अण्ठौअण्ठान्
तृतीया (by/with/through)अण्ठेनअण्ठाभ्याम्अण्ठैः
चतुर्थी (to/for)अण्ठायअण्ठाभ्याम्अण्ठेभ्यः
पञ्चमी (from)अण्ठात् / अण्ठाद्अण्ठाभ्याम्अण्ठेभ्यः
षष्ठी (of/'s)अण्ठस्यअण्ठयोःअण्ठानाम्
सप्तमी (in/on/at/among)अण्ठेअण्ठयोःअण्ठेषु
सम्बोधनम् (O!)हे अण्ठ!हे अण्ठौ!हे अण्ठाः!