#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अण्ठ (Samskrit Shabdroop - अण्ठ)

अण्ठ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अण्ठः

अण्ठौ

अण्ठाः

द्वितीया

अण्ठम्

अण्ठौ

अण्ठान्

तृतीया

अण्ठेन

अण्ठाभ्याम्

अण्ठैः

चतुर्थी

अण्ठाय

अण्ठाभ्याम्

अण्ठेभ्यः

पञ्चमी

अण्ठात् / अण्ठाद्

अण्ठाभ्याम्

अण्ठेभ्यः

षष्ठी

अण्ठस्य

अण्ठयोः

अण्ठानाम्

सप्तमी

अण्ठे

अण्ठयोः

अण्ठेषु

सम्बोधनम्

हे अण्ठ!

हे अण्ठौ!

हे अण्ठाः!