Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्गयमान (Samskrit Shabdroop - अन्गयमान)

अन्गयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्गयमानःअन्गयमानौअन्गयमानाः
द्वितीया (to)अन्गयमानम्अन्गयमानौअन्गयमानान्
तृतीया (by/with/through)अन्गयमानेनअन्गयमानाभ्याम्अन्गयमानैः
चतुर्थी (to/for)अन्गयमानायअन्गयमानाभ्याम्अन्गयमानेभ्यः
पञ्चमी (from)अन्गयमानात् / अन्गयमानाद्अन्गयमानाभ्याम्अन्गयमानेभ्यः
षष्ठी (of/'s)अन्गयमानस्यअन्गयमानयोःअन्गयमानानाम्
सप्तमी (in/on/at/among)अन्गयमानेअन्गयमानयोःअन्गयमानेषु
सम्बोधनम् (O!)हे अन्गयमान!हे अन्गयमानौ!हे अन्गयमानाः!