#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्गयमान (Samskrit Shabdroop - अन्गयमान)

अन्गयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्गयमानः

अन्गयमानौ

अन्गयमानाः

द्वितीया

अन्गयमानम्

अन्गयमानौ

अन्गयमानान्

तृतीया

अन्गयमानेन

अन्गयमानाभ्याम्

अन्गयमानैः

चतुर्थी

अन्गयमानाय

अन्गयमानाभ्याम्

अन्गयमानेभ्यः

पञ्चमी

अन्गयमानात् / अन्गयमानाद्

अन्गयमानाभ्याम्

अन्गयमानेभ्यः

षष्ठी

अन्गयमानस्य

अन्गयमानयोः

अन्गयमानानाम्

सप्तमी

अन्गयमाने

अन्गयमानयोः

अन्गयमानेषु

सम्बोधनम्

हे अन्गयमान!

हे अन्गयमानौ!

हे अन्गयमानाः!