#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्गयितव्य (Samskrit Shabdroop - अन्गयितव्य)

अन्गयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्गयितव्यः

अन्गयितव्यौ

अन्गयितव्याः

द्वितीया

अन्गयितव्यम्

अन्गयितव्यौ

अन्गयितव्यान्

तृतीया

अन्गयितव्येन

अन्गयितव्याभ्याम्

अन्गयितव्यैः

चतुर्थी

अन्गयितव्याय

अन्गयितव्याभ्याम्

अन्गयितव्येभ्यः

पञ्चमी

अन्गयितव्यात् / अन्गयितव्याद्

अन्गयितव्याभ्याम्

अन्गयितव्येभ्यः

षष्ठी

अन्गयितव्यस्य

अन्गयितव्ययोः

अन्गयितव्यानाम्

सप्तमी

अन्गयितव्ये

अन्गयितव्ययोः

अन्गयितव्येषु

सम्बोधनम्

-

--

-