#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्गमान (Samskrit Shabdroop - अन्गमान)

अन्गमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्गमानः

अन्गमानौ

अन्गमानाः

द्वितीया

अन्गमानम्

अन्गमानौ

अन्गमानान्

तृतीया

अन्गमानेन

अन्गमानाभ्याम्

अन्गमानैः

चतुर्थी

अन्गमानाय

अन्गमानाभ्याम्

अन्गमानेभ्यः

पञ्चमी

अन्गमानात् / अन्गमानाद्

अन्गमानाभ्याम्

अन्गमानेभ्यः

षष्ठी

अन्गमानस्य

अन्गमानयोः

अन्गमानानाम्

सप्तमी

अन्गमाने

अन्गमानयोः

अन्गमानेषु

सम्बोधनम्

हे अन्गमान!

हे अन्गमानौ!

हे अन्गमानाः!