संस्कृत शब्दरूप - अन्गनीय (Samskrit Shabdroop - अन्गनीय)
अन्गनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अन्गनीयः | अन्गनीयौ | अन्गनीयाः |
द्वितीया (to) | अन्गनीयम् | अन्गनीयौ | अन्गनीयान् |
तृतीया (by/with/through) | अन्गनीयेन | अन्गनीयाभ्याम् | अन्गनीयैः |
चतुर्थी (to/for) | अन्गनीयाय | अन्गनीयाभ्याम् | अन्गनीयेभ्यः |
पञ्चमी (from) | अन्गनीयात् / अन्गनीयाद् | अन्गनीयाभ्याम् | अन्गनीयेभ्यः |
षष्ठी (of/'s) | अन्गनीयस्य | अन्गनीययोः | अन्गनीयानाम् |
सप्तमी (in/on/at/among) | अन्गनीये | अन्गनीययोः | अन्गनीयेषु |
सम्बोधनम् (O!) | - | - | - |