Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्गनीय (Samskrit Shabdroop - अन्गनीय)

अन्गनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्गनीयःअन्गनीयौअन्गनीयाः
द्वितीया (to)अन्गनीयम्अन्गनीयौअन्गनीयान्
तृतीया (by/with/through)अन्गनीयेनअन्गनीयाभ्याम्अन्गनीयैः
चतुर्थी (to/for)अन्गनीयायअन्गनीयाभ्याम्अन्गनीयेभ्यः
पञ्चमी (from)अन्गनीयात् / अन्गनीयाद्अन्गनीयाभ्याम्अन्गनीयेभ्यः
षष्ठी (of/'s)अन्गनीयस्यअन्गनीययोःअन्गनीयानाम्
सप्तमी (in/on/at/among)अन्गनीयेअन्गनीययोःअन्गनीयेषु
सम्बोधनम् (O!)---