#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्गक (Samskrit Shabdroop - अन्गक)

अन्गक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्गकः

अन्गकौ

अन्गकाः

द्वितीया

अन्गकम्

अन्गकौ

अन्गकान्

तृतीया

अन्गकेन

अन्गकाभ्याम्

अन्गकैः

चतुर्थी

अन्गकाय

अन्गकाभ्याम्

अन्गकेभ्यः

पञ्चमी

अन्गकात् / अन्गकाद्

अन्गकाभ्याम्

अन्गकेभ्यः

षष्ठी

अन्गकस्य

अन्गकयोः

अन्गकानाम्

सप्तमी

अन्गके

अन्गकयोः

अन्गकेषु

सम्बोधनम्

हे अन्गक!

हे अन्गकौ!

हे अन्गकाः!