Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्ग (Samskrit Shabdroop - अन्ग)

अन्ग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्गःअन्गौअन्गाः
द्वितीया (to)अन्गम्अन्गौअन्गान्
तृतीया (by/with/through)अन्गेनअन्गाभ्याम्अन्गैः
चतुर्थी (to/for)अन्गायअन्गाभ्याम्अन्गेभ्यः
पञ्चमी (from)अन्गात् / अन्गाद्अन्गाभ्याम्अन्गेभ्यः
षष्ठी (of/'s)अन्गस्यअन्गयोःअन्गानाम्
सप्तमी (in/on/at/among)अन्गेअन्गयोःअन्गेषु
सम्बोधनम् (O!)हे अन्ग!हे अन्गौ!हे अन्गाः!