Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्क्य (Samskrit Shabdroop - अन्क्य)

अन्क्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्क्यःअन्क्यौअन्क्याः
द्वितीया (to)अन्क्यम्अन्क्यौअन्क्यान्
तृतीया (by/with/through)अन्क्येनअन्क्याभ्याम्अन्क्यैः
चतुर्थी (to/for)अन्क्यायअन्क्याभ्याम्अन्क्येभ्यः
पञ्चमी (from)अन्क्यात् / अन्क्याद्अन्क्याभ्याम्अन्क्येभ्यः
षष्ठी (of/'s)अन्क्यस्यअन्क्ययोःअन्क्यानाम्
सप्तमी (in/on/at/among)अन्क्येअन्क्ययोःअन्क्येषु
सम्बोधनम् (O!)हे अन्क्य!हे अन्क्यौ!हे अन्क्याः!