Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनेकान्तवाद (Samskrit Shabdroop - अनेकान्तवाद)

अनेकान्तवाद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनेकान्तवादःअनेकान्तवादौअनेकान्तवादाः
द्वितीया (to)अनेकान्तवादम्अनेकान्तवादौअनेकान्तवादान्
तृतीया (by/with/through)अनेकान्तवादेनअनेकान्तवादाभ्याम्अनेकान्तवादैः
चतुर्थी (to/for)अनेकान्तवादायअनेकान्तवादाभ्याम्अनेकान्तवादेभ्यः
पञ्चमी (from)अनेकान्तवादात् / अनेकान्तवादाद्अनेकान्तवादाभ्याम्अनेकान्तवादेभ्यः
षष्ठी (of/'s)अनेकान्तवादस्यअनेकान्तवादयोःअनेकान्तवादानाम्
सप्तमी (in/on/at/among)अनेकान्तवादेअनेकान्तवादयोःअनेकान्तवादेषु
सम्बोधनम् (O!)हे अनेकान्तवाद!हे अनेकान्तवादौ!हे अनेकान्तवादाः!