संस्कृत शब्दरूप - अनेकान्तवाद (Samskrit Shabdroop - अनेकान्तवाद)
अनेकान्तवाद
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अनेकान्तवादः | अनेकान्तवादौ | अनेकान्तवादाः |
द्वितीया (to) | अनेकान्तवादम् | अनेकान्तवादौ | अनेकान्तवादान् |
तृतीया (by/with/through) | अनेकान्तवादेन | अनेकान्तवादाभ्याम् | अनेकान्तवादैः |
चतुर्थी (to/for) | अनेकान्तवादाय | अनेकान्तवादाभ्याम् | अनेकान्तवादेभ्यः |
पञ्चमी (from) | अनेकान्तवादात् / अनेकान्तवादाद् | अनेकान्तवादाभ्याम् | अनेकान्तवादेभ्यः |
षष्ठी (of/'s) | अनेकान्तवादस्य | अनेकान्तवादयोः | अनेकान्तवादानाम् |
सप्तमी (in/on/at/among) | अनेकान्तवादे | अनेकान्तवादयोः | अनेकान्तवादेषु |
सम्बोधनम् (O!) | हे अनेकान्तवाद! | हे अनेकान्तवादौ! | हे अनेकान्तवादाः! |