Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उशनस् (Samskrit Shabdroop - उशनस्)

उशनस्

सकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउशनाउशनसौउशनसः
द्वितीया (to)उशनसम्उशनसौउशनसः
तृतीया (by/with/through)उशनसाउशनोभ्याम्उशनोभिः
चतुर्थी (to/for)उशनसेउशनोभ्याम्उशनोभ्यः
पञ्चमी (from)उशनसःउशनोभ्याम्उशनोभ्यः
षष्ठी (of/'s)उशनसःउशनसोःउशनसाम्
सप्तमी (in/on/at/among)उशनसिउशनसोःउशनस्सु / उशनःसु
सम्बोधनम् (O!)हे उशन! / हे उशनन् ! / हे उशनः!हे उशनसौ!हे उशनसः!