Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्द्य (Samskrit Shabdroop - अन्द्य)

अन्द्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्द्यःअन्द्यौअन्द्याः
द्वितीया (to)अन्द्यम्अन्द्यौअन्द्यान्
तृतीया (by/with/through)अन्द्येनअन्द्याभ्याम्अन्द्यैः
चतुर्थी (to/for)अन्द्यायअन्द्याभ्याम्अन्द्येभ्यः
पञ्चमी (from)अन्द्यात् / अन्द्याद्अन्द्याभ्याम्अन्द्येभ्यः
षष्ठी (of/'s)अन्द्यस्यअन्द्ययोःअन्द्यानाम्
सप्तमी (in/on/at/among)अन्द्येअन्द्ययोःअन्द्येषु
सम्बोधनम् (O!)हे अन्द्य!हे अन्द्यौ!हे अन्द्याः!