#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्दितव्य (Samskrit Shabdroop - अन्दितव्य)

अन्दितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्दितव्यः

अन्दितव्यौ

अन्दितव्याः

द्वितीया

अन्दितव्यम्

अन्दितव्यौ

अन्दितव्यान्

तृतीया

अन्दितव्येन

अन्दितव्याभ्याम्

अन्दितव्यैः

चतुर्थी

अन्दितव्याय

अन्दितव्याभ्याम्

अन्दितव्येभ्यः

पञ्चमी

अन्दितव्यात् / अन्दितव्याद्

अन्दितव्याभ्याम्

अन्दितव्येभ्यः

षष्ठी

अन्दितव्यस्य

अन्दितव्ययोः

अन्दितव्यानाम्

सप्तमी

अन्दितव्ये

अन्दितव्ययोः

अन्दितव्येषु

सम्बोधनम्

हे अन्दितव्य!

हे अन्दितव्यौ!

हे अन्दितव्याः!