Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्ध (Samskrit Shabdroop - अन्ध)

अन्ध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्धःअन्धौअन्धाः
द्वितीया (to)अन्धम्अन्धौअन्धान्
तृतीया (by/with/through)अन्धेनअन्धाभ्याम्अन्धैः
चतुर्थी (to/for)अन्धायअन्धाभ्याम्अन्धेभ्यः
पञ्चमी (from)अन्धात् / अन्धाद्अन्धाभ्याम्अन्धेभ्यः
षष्ठी (of/'s)अन्धस्यअन्धयोःअन्धानाम्
सप्तमी (in/on/at/among)अन्धेअन्धयोःअन्धेषु
सम्बोधनम् (O!)हे अन्ध!हे अन्धौ!हे अन्धाः!