#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्दित (Samskrit Shabdroop - अन्दित)

अन्दित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्दितः

अन्दितौ

अन्दिताः

द्वितीया

अन्दितम्

अन्दितौ

अन्दितान्

तृतीया

अन्दितेन

अन्दिताभ्याम्

अन्दितैः

चतुर्थी

अन्दिताय

अन्दिताभ्याम्

अन्दितेभ्यः

पञ्चमी

अन्दितात् / अन्दिताद्

अन्दिताभ्याम्

अन्दितेभ्यः

षष्ठी

अन्दितस्य

अन्दितयोः

अन्दितानाम्

सप्तमी

अन्दिते

अन्दितयोः

अन्दितेषु

सम्बोधनम्

हे अन्दित!

हे अन्दितौ!

हे अन्दिताः!