#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्धयितव्य (Samskrit Shabdroop - अन्धयितव्य)

अन्धयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्धयितव्यः

अन्धयितव्यौ

अन्धयितव्याः

द्वितीया

अन्धयितव्यम्

अन्धयितव्यौ

अन्धयितव्यान्

तृतीया

अन्धयितव्येन

अन्धयितव्याभ्याम्

अन्धयितव्यैः

चतुर्थी

अन्धयितव्याय

अन्धयितव्याभ्याम्

अन्धयितव्येभ्यः

पञ्चमी

अन्धयितव्यात् / अन्धयितव्याद्

अन्धयितव्याभ्याम्

अन्धयितव्येभ्यः

षष्ठी

अन्धयितव्यस्य

अन्धयितव्ययोः

अन्धयितव्यानाम्

सप्तमी

अन्धयितव्ये

अन्धयितव्ययोः

अन्धयितव्येषु

सम्बोधनम्

हे अन्धयितव्य!

हे अन्धयितव्यौ!

हे अन्धयितव्याः!