संस्कृत शब्दरूप - अन्धयितव्य (Samskrit Shabdroop - अन्धयितव्य)
अन्धयितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अन्धयितव्यः | अन्धयितव्यौ | अन्धयितव्याः |
द्वितीया (to) | अन्धयितव्यम् | अन्धयितव्यौ | अन्धयितव्यान् |
तृतीया (by/with/through) | अन्धयितव्येन | अन्धयितव्याभ्याम् | अन्धयितव्यैः |
चतुर्थी (to/for) | अन्धयितव्याय | अन्धयितव्याभ्याम् | अन्धयितव्येभ्यः |
पञ्चमी (from) | अन्धयितव्यात् / अन्धयितव्याद् | अन्धयितव्याभ्याम् | अन्धयितव्येभ्यः |
षष्ठी (of/'s) | अन्धयितव्यस्य | अन्धयितव्ययोः | अन्धयितव्यानाम् |
सप्तमी (in/on/at/among) | अन्धयितव्ये | अन्धयितव्ययोः | अन्धयितव्येषु |
सम्बोधनम् (O!) | हे अन्धयितव्य! | हे अन्धयितव्यौ! | हे अन्धयितव्याः! |