Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्धयितव्य (Samskrit Shabdroop - अन्धयितव्य)

अन्धयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्धयितव्यःअन्धयितव्यौअन्धयितव्याः
द्वितीया (to)अन्धयितव्यम्अन्धयितव्यौअन्धयितव्यान्
तृतीया (by/with/through)अन्धयितव्येनअन्धयितव्याभ्याम्अन्धयितव्यैः
चतुर्थी (to/for)अन्धयितव्यायअन्धयितव्याभ्याम्अन्धयितव्येभ्यः
पञ्चमी (from)अन्धयितव्यात् / अन्धयितव्याद्अन्धयितव्याभ्याम्अन्धयितव्येभ्यः
षष्ठी (of/'s)अन्धयितव्यस्यअन्धयितव्ययोःअन्धयितव्यानाम्
सप्तमी (in/on/at/among)अन्धयितव्येअन्धयितव्ययोःअन्धयितव्येषु
सम्बोधनम् (O!)हे अन्धयितव्य!हे अन्धयितव्यौ!हे अन्धयितव्याः!